A 414-36 Nakṣatrajanmaphala
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 414/36
Title: Nakṣatrajanmaphala
Dimensions: 24.6 x 10.9 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2912
Remarks:
Reel No. A 414-36 Inventory No. 45272
Title Nakṣatrajanmaphala
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete; among fols. 1–21 14 is missing
Size 24.5 x 11.0 cm
Folios 20
Lines per Folio 13–18
Foliation figures in the extreme lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/2912
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
[[rudrayāmale]]
athāśvinī ||
hasty aśvavaṃdharathavānapurupratiṣṭhā
bhaiṣajyamaṃtragṛhaharmyasutapratiṣṭhā ||
yā(2)trābhiṣekamakhadīkṣI[[ta]]caulamaujī (!)
vedāṃtaśāṃtikaviṣānam athāśvaneṣu || 1 || (!)
cu ce co lā ʼśvanī (!) || kṛṣṇavarṇaṃ || tri(3)tārā ||
aśvamukhaṃ || pumān || devagaṇaṃ || yoniguruṃ ||
aśvadevatā || catuṣpāt || tiryaṅ mukhaṃ || maṃdalocanaṃ || (fol. 1r1–3)
End
catus pādasya (!) guruḥ || mīnāṃśaḥ || sarvalokottamāṃśaḥ ||
utkṛṣṭāṃśaḥ || tatphalaṃ || nipuṇaḥ || karṇa(14)rogī ||
jitaśatruḥ || iṣṭapriyaḥ || śreṣṭaguṇāḥ (!) || pratāpī || samastaśāstrārthavivardhayuktāḥ || svadharmakarmā || guruvatsalāḥ || śrī ||/// (fol. 21r13–14)
Colophon
Microfilm Details
Reel No. A 414/36
Date of Filming 28-07-1972
Exposures 23
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/JU
Date 15-12-2005
Bibliography